Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:75 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

75 vaṁśe trātāramekaṁ sa samutpāditavān svayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

75 वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

75 ৱংশে ত্ৰাতাৰমেকং স সমুৎপাদিতৱান্ স্ৱযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

75 ৱংশে ত্রাতারমেকং স সমুৎপাদিতৱান্ স্ৱযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

75 ဝံၑေ တြာတာရမေကံ သ သမုတ္ပာဒိတဝါန် သွယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

75 vaMzE trAtAramEkaM sa samutpAditavAn svayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:75
19 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|


yathoktavān tathā svasya dāyūdaḥ sevakasya tu|


vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


dhārmmikatvena ca sṛṣṭaḥ sa eva paridhātavyaśca|


he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्