Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 प्रथमतो ये साक्षिणो वाक्यप्रचारकाश्चासन् तेऽस्माकं मध्ये यद्यत् सप्रमाणं वाक्यमर्पयन्ति स्म

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 প্ৰথমতো যে সাক্ষিণো ৱাক্যপ্ৰচাৰকাশ্চাসন্ তেঽস্মাকং মধ্যে যদ্যৎ সপ্ৰমাণং ৱাক্যমৰ্পযন্তি স্ম

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 প্রথমতো যে সাক্ষিণো ৱাক্যপ্রচারকাশ্চাসন্ তেঽস্মাকং মধ্যে যদ্যৎ সপ্রমাণং ৱাক্যমর্পযন্তি স্ম

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပြထမတော ယေ သာက္ၐိဏော ဝါကျပြစာရကာၑ္စာသန် တေ'သ္မာကံ မဓျေ ယဒျတ် သပြမာဏံ ဝါကျမရ္ပယန္တိ သ္မ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:1
13 अन्तरसन्दर्भाः  

tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|


aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittuु sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu|


kintvīśvareṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dṛḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


aparaṁ yuṣmākam ekaiko jano yat pratyāśāpūraṇārthaṁ śeṣaṁ yāvat tameva yatnaṁ prakāśayedityaham icchāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्