Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तान् धिक्, ते काबिलो मार्गे चरन्ति पारितोषिकस्याशातो बिलियमो भ्रान्तिमनुधावन्ति कोरहस्य दुर्म्मुखत्वेन विनश्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তান্ ধিক্, তে কাবিলো মাৰ্গে চৰন্তি পাৰিতোষিকস্যাশাতো বিলিযমো ভ্ৰান্তিমনুধাৱন্তি কোৰহস্য দুৰ্ম্মুখৎৱেন ৱিনশ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তান্ ধিক্, তে কাবিলো মার্গে চরন্তি পারিতোষিকস্যাশাতো বিলিযমো ভ্রান্তিমনুধাৱন্তি কোরহস্য দুর্ম্মুখৎৱেন ৱিনশ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာန် ဓိက်, တေ ကာဗိလော မာရ္ဂေ စရန္တိ ပါရိတောၐိကသျာၑာတော ဗိလိယမော ဘြာန္တိမနုဓာဝန္တိ ကောရဟသျ ဒုရ္မ္မုခတွေန ဝိနၑျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:11
21 अन्तरसन्दर्भाः  

hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|


viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|


te śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyoraputrasya biliyamasya vipathena vrajanto bhrāntā abhavan| sa biliyamo 'pyadharmmāt prāpye pāritoṣike'prīyata,


pāpātmato jāto yaḥ kābil svabhrātaraṁ hatavān tatsadṛśairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्