Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:46 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

46 mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 মযি পাপমস্তীতি প্ৰমাণং যুষ্মাকং কো দাতুং শক্নোতি? যদ্যহং তথ্যৱাক্যং ৱদামি তৰ্হি কুতো মাং ন প্ৰতিথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 মযি পাপমস্তীতি প্রমাণং যুষ্মাকং কো দাতুং শক্নোতি? যদ্যহং তথ্যৱাক্যং ৱদামি তর্হি কুতো মাং ন প্রতিথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 မယိ ပါပမသ္တီတိ ပြမာဏံ ယုၐ္မာကံ ကော ဒါတုံ ၑက္နောတိ? ယဒျဟံ တထျဝါကျံ ဝဒါမိ တရှိ ကုတော မာံ န ပြတိထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti? yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:46
12 अन्तरसन्दर्भाः  

yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati|


te parasparaṁ vivektuṁ prārebhire, tad īśvarād babhūveti ced vadāmastarhi kutastaṁ na pratyaita? kathametāṁ kathayiṣyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|


tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|


yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|


asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|


aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|


sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्