Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:44 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

44 yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যূযং শৈতান্ পিতুঃ সন্তানা এতস্মাদ্ যুষ্মাকং পিতুৰভিলাষং পূৰযথ স আ প্ৰথমাৎ নৰঘাতী তদন্তঃ সত্যৎৱস্য লেশোপি নাস্তি কাৰণাদতঃ স সত্যতাযাং নাতিষ্ঠৎ স যদা মৃষা কথযতি তদা নিজস্ৱভাৱানুসাৰেণৈৱ কথযতি যতো স মৃষাভাষী মৃষোৎপাদকশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যূযং শৈতান্ পিতুঃ সন্তানা এতস্মাদ্ যুষ্মাকং পিতুরভিলাষং পূরযথ স আ প্রথমাৎ নরঘাতী তদন্তঃ সত্যৎৱস্য লেশোপি নাস্তি কারণাদতঃ স সত্যতাযাং নাতিষ্ঠৎ স যদা মৃষা কথযতি তদা নিজস্ৱভাৱানুসারেণৈৱ কথযতি যতো স মৃষাভাষী মৃষোৎপাদকশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယူယံ ၑဲတာန် ပိတုး သန္တာနာ ဧတသ္မာဒ် ယုၐ္မာကံ ပိတုရဘိလာၐံ ပူရယထ သ အာ ပြထမာတ် နရဃာတီ တဒန္တး သတျတွသျ လေၑောပိ နာသ္တိ ကာရဏာဒတး သ သတျတာယာံ နာတိၐ္ဌတ် သ ယဒါ မၖၐာ ကထယတိ တဒါ နိဇသွဘာဝါနုသာရေဏဲဝ ကထယတိ ယတော သ မၖၐာဘာၐီ မၖၐောတ္ပာဒကၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:44
41 अन्तरसन्दर्भाः  

re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|


yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|


kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manonītān na kṛtavān? kintu yuṣmākaṁ madhyepi kaścideko vighnakārī vidyate|


yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|


ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|


yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ


yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|


he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?


tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān|


vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|


yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanṛtavākyaṁ notpadyate tatkāraṇādeva|


ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|


pāpātmato jāto yaḥ kābil svabhrātaraṁ hatavān tatsadṛśairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha|


ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


tasya paśoḥ sākṣād yeṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pṛthivīnivāsino bhrāmayati, viśeṣato yaḥ paśuḥ khaṅgena kṣatayukto bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pṛthivīnivāsina ādiśati|


tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|


teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्