Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ সৰ্ৱ্ৱেষু লোকেষু তস্য সমীপ আগতেষু স উপৱিশ্য তান্ উপদেষ্টুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ সর্ৱ্ৱেষু লোকেষু তস্য সমীপ আগতেষু স উপৱিশ্য তান্ উপদেষ্টুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး သရွွေၐု လောကေၐု တသျ သမီပ အာဂတေၐု သ ဥပဝိၑျ တာန် ဥပဒေၐ္ဋုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:2
14 अन्तरसन्दर्भाः  

tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|


tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|


tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|


tatastayordvayo rmadhye śimono nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kṛtvā naukāyāmupaviśya lokān propadiṣṭavān|


yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|


tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan


iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्