Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা যীশুঃ প্ৰত্যুদিতৱান্ যদ্যপি স্ৱাৰ্থেঽহং স্ৱযং সাক্ষ্যং দদামি তথাপি মৎ সাক্ষ্যং গ্ৰাহ্যং যস্মাদ্ অহং কুত আগতোস্মি ক্ৱ যামি চ তদহং জানামি কিন্তু কুত আগতোস্মি কুত্ৰ গচ্ছামি চ তদ্ যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা যীশুঃ প্রত্যুদিতৱান্ যদ্যপি স্ৱার্থেঽহং স্ৱযং সাক্ষ্যং দদামি তথাপি মৎ সাক্ষ্যং গ্রাহ্যং যস্মাদ্ অহং কুত আগতোস্মি ক্ৱ যামি চ তদহং জানামি কিন্তু কুত আগতোস্মি কুত্র গচ্ছামি চ তদ্ যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ယီၑုး ပြတျုဒိတဝါန် ယဒျပိ သွာရ္ထေ'ဟံ သွယံ သာက္ၐျံ ဒဒါမိ တထာပိ မတ် သာက္ၐျံ ဂြာဟျံ ယသ္မာဒ် အဟံ ကုတ အာဂတောသ္မိ ကွ ယာမိ စ တဒဟံ ဇာနာမိ ကိန္တု ကုတ အာဂတောသ္မိ ကုတြ ဂစ္ဆာမိ စ တဒ် ယူယံ န ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:14
19 अन्तरसन्दर्भाः  

tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|


tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?


yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|


pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ;


tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|


mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्