Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা যীশু ৰ্মধ্যেমন্দিৰম্ উপদিশন্ উচ্চৈঃকাৰম্ উক্ত্তৱান্ যূযং কিং মাং জানীথ? কস্মাচ্চাগতোস্মি তদপি কিং জানীথ? নাহং স্ৱত আগতোস্মি কিন্তু যঃ সত্যৱাদী সএৱ মাং প্ৰেষিতৱান্ যূযং তং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা যীশু র্মধ্যেমন্দিরম্ উপদিশন্ উচ্চৈঃকারম্ উক্ত্তৱান্ যূযং কিং মাং জানীথ? কস্মাচ্চাগতোস্মি তদপি কিং জানীথ? নাহং স্ৱত আগতোস্মি কিন্তু যঃ সত্যৱাদী সএৱ মাং প্রেষিতৱান্ যূযং তং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ယီၑု ရ္မဓျေမန္ဒိရမ် ဥပဒိၑန် ဥစ္စဲးကာရမ် ဥက္တ္တဝါန် ယူယံ ကိံ မာံ ဇာနီထ? ကသ္မာစ္စာဂတောသ္မိ တဒပိ ကိံ ဇာနီထ? နာဟံ သွတ အာဂတောသ္မိ ကိန္တု ယး သတျဝါဒီ သဧဝ မာံ ပြေၐိတဝါန် ယူယံ တံ န ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:28
46 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|


tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|


tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|


sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|


itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|


tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād


tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|


tadā nithanel kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknoti? tataḥ philipo 'vocat etya paśya|


tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?


yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|


ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|


he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|


kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|


kintu madarthe'paro janaḥ sākṣyaṁ dadāti madarthe tasya yat sākṣyaṁ tat satyam etadapyahaṁ jānāmi|


ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|


yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?


tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|


tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|


kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|


tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|


yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|


tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|


mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|


yataḥ paryyaṭanakāle yuṣmākaṁ pūjanīyāni paśyan ‘avijñāteśvarāya’ etallipiyuktāṁ yajñavedīmekāṁ dṛṣṭavān; ato na viditvā yaṁ pūjayadhve tasyaiva tatvaṁ yuṣmān prati pracārayāmi|


te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


kenāpi prakāreṇa nahi| yadyapi sarvve manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstre yathā likhitamāste, atastvantu svavākyena nirddoṣo hi bhaviṣyasi| vicāre caiva niṣpāpo bhaviṣyasi na saṁśayaḥ|


yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|


ataeva yasmin anṛtakathanam īśvarasya na sādhyaṁ tādṛśenācalena viṣayadvayena sammukhastharakṣāsthalasya prāptaye palāyitānām asmākaṁ sudṛḍhā sāntvanā jāyate|


īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्