Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যিহূদীযা লোকা আশ্চৰ্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যিহূদীযা লোকা আশ্চর্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယိဟူဒီယာ လောကာ အာၑ္စရျျံ ဇ္ဉာတွာကထယန် ဧၐာ မာနုၐော နာဓီတျာ ကထမ် ဧတာဒၖၑော ဝိဒွါနဘူတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:15
18 अन्तरसन्दर्भाः  

te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?


iti vākyaṁ niśamya te vismayaṁ vijñāya taṁ vihāya calitavantaḥ|


iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ|


tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|


tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?


tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,


anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?


kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|


tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|


tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्