Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যিহূদীযানাং ভযাৎ কোপি তস্য পক্ষে স্পষ্টং নাকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যিহূদীযানাং ভযাৎ কোপি তস্য পক্ষে স্পষ্টং নাকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယိဟူဒီယာနာံ ဘယာတ် ကောပိ တသျ ပက္ၐေ သ္ပၐ္ဋံ နာကထယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaM nAkathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:13
13 अन्तरसन्दर्भाः  

arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|


tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|


yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|


tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|


anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?


tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan


te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्