Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tato yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyeṣu samārpayat tataste tebhya upaviṣṭalokebhyaḥ pūpān yatheṣṭamatsyañca prāduḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা শিষ্যেষু সমাৰ্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্ৰাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা শিষ্যেষু সমার্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্রাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ယီၑုသ္တာန် ပူပါနာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ ၑိၐျေၐု သမာရ္ပယတ် တတသ္တေ တေဘျ ဥပဝိၐ္ဋလောကေဘျး ပူပါန် ယထေၐ္ဋမတ္သျဉ္စ ပြာဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:11
13 अन्तरसन्दर्भाः  

tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|


paścādbhojanopaveśakāle sa pūpaṁ gṛhītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|


tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|


tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|


tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|


kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lokān pūpān abhojayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|


atra kasyacid bālakasya samīpe pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lokānāṁ etāvātāṁ madhye taiḥ kiṁ bhaviṣyati?


iti vyāhṛtya paulaṁ pūpaṁ gṛhītveśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhoktum ārabdhavān|


yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|


tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्