Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 অহং যুষ্মান্ জানামি; যুষ্মাকমন্তৰ ঈশ্ৱৰপ্ৰেম নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 অহং যুষ্মান্ জানামি; যুষ্মাকমন্তর ঈশ্ৱরপ্রেম নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 အဟံ ယုၐ္မာန် ဇာနာမိ; ယုၐ္မာကမန္တရ ဤၑွရပြေမ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:42
17 अन्तरसन्दर्भाः  

tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|


ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?


tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|


yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|


yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|


yūyaṁ saṁsāre saṁsārasthaviṣayeṣu ca mā prīyadhvaṁ yaḥ saṁsāre prīyate tasyāntare pituḥ prema na tiṣṭhati|


sāṁsārikajīvikāprāpto yo janaḥ svabhrātaraṁ dīnaṁ dṛṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prema kathaṁ tiṣṭhet?


īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्