Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 yīśustānākhyat mama pitā yat kāryyaṁ karoti tadanurūpam ahamapi karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যীশুস্তানাখ্যৎ মম পিতা যৎ কাৰ্য্যং কৰোতি তদনুৰূপম্ অহমপি কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যীশুস্তানাখ্যৎ মম পিতা যৎ কার্য্যং করোতি তদনুরূপম্ অহমপি করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယီၑုသ္တာနာချတ် မမ ပိတာ ယတ် ကာရျျံ ကရောတိ တဒနုရူပမ် အဟမပိ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:17
15 अन्तरसन्दर्भाः  

dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|


tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|


tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|


tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|


dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|


tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|


kintu so'smākaṁ kasmāccidapi dūre tiṣṭhatīti nahi, vayaṁ tena niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākameva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smo hi’ iti|


sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|


yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्