Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তাং যোষামৱদন্ কেৱলং তৱ ৱাক্যেন প্ৰতীম ইতি ন, কিন্তু স জগতোঽভিষিক্তস্ত্ৰাতেতি তস্য কথাং শ্ৰুৎৱা ৱযং স্ৱযমেৱাজ্ঞাসমহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তাং যোষামৱদন্ কেৱলং তৱ ৱাক্যেন প্রতীম ইতি ন, কিন্তু স জগতোঽভিষিক্তস্ত্রাতেতি তস্য কথাং শ্রুৎৱা ৱযং স্ৱযমেৱাজ্ঞাসমহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တာံ ယောၐာမဝဒန် ကေဝလံ တဝ ဝါကျေန ပြတီမ ဣတိ န, ကိန္တု သ ဇဂတော'ဘိၐိက္တသ္တြာတေတိ တသျ ကထာံ ၑြုတွာ ဝယံ သွယမေဝါဇ္ဉာသမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:42
23 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|


yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|


mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|


ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati ?


tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्