Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা সা মহিলাৱাদীৎ খ্ৰীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুৰুষ আগমিষ্যতীতি জানামি স চ সৰ্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা সা মহিলাৱাদীৎ খ্রীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুরুষ আগমিষ্যতীতি জানামি স চ সর্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သာ မဟိလာဝါဒီတ် ခြီၐ္ဋနာမ္နာ ဝိချာတော'ဘိၐိက္တး ပုရုၐ အာဂမိၐျတီတိ ဇာနာမိ သ စ သရွွား ကထာ အသ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:25
11 अन्तरसन्दर्भाः  

tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|


tataḥ pīlātastatra militān lokān apṛcchat, eṣa barabbā bandhī khrīṣṭavikhyāto yīśuścaitayoḥ kaṁ mocayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?


tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvve kathayāmāsuḥ, sa kruśena vidhyatāṁ|


sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati ?


yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|


tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्