Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তৰ্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্ৰাগমনং ন ভৱতি চ তদৰ্থং মহ্যং তত্তোযং দেহী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তর্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্রাগমনং ন ভৱতি চ তদর্থং মহ্যং তত্তোযং দেহী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ သာ ဝနိတာကထယတ် ဟေ မဟေစ္ဆ တရှိ မမ ပုနး ပီပါသာ ယထာ န ဇာယတေ တောယောတ္တောလနာယ ယထာတြာဂမနံ န ဘဝတိ စ တဒရ္ထံ မဟျံ တတ္တောယံ ဒေဟီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:15
11 अन्तरसन्दर्भाः  

tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|


tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddheto rna kintu pūpabhojanāt tena tṛptatvāñca māṁ gaveṣayatha|


tadā te prāvocan he prabho bhakṣyamidaṁ nityamasmabhyaṁ dadātu|


yīśuravadad ahameva jīvanarūpaṁ bhakṣyaṁ yo jano mama sannidhim āgacchati sa jātu kṣudhārtto na bhaviṣyati, tathā yo jano māṁ pratyeti sa jātu tṛṣārtto na bhaviṣyati|


yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste|


ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्