Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱৰঃ কিন্তু ৱৰস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্ৰং তেন ৱৰস্য শব্দে শ্ৰুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধিৰ্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো জনঃ কন্যাং লভতে স এৱ ৱরঃ কিন্তু ৱরস্য সন্নিধৌ দণ্ডাযমানং তস্য যন্মিত্রং তেন ৱরস্য শব্দে শ্রুতেঽতীৱাহ্লাদ্যতে মমাপি তদ্ৱদ্ আনন্দসিদ্ধির্জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:29
27 अन्तरसन्दर्भाः  

svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān,


yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|


tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|


hāritaṁ meṣaṁ prāptoham ato heto rmayā sārddham ānandata|


yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|


pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|


kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|


tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|


yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|


anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्