Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যো জনো ৰাত্ৰিকালে যীশো ৰ্ৱক্ষোঽৱলম্ব্য, হে প্ৰভো কো ভৱন্তং পৰকৰেষু সমৰ্পযিষ্যতীতি ৱাক্যং পৃষ্টৱান্, তং যীশোঃ প্ৰিযতমশিষ্যং পশ্চাদ্ আগচ্ছন্তং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যো জনো রাত্রিকালে যীশো র্ৱক্ষোঽৱলম্ব্য, হে প্রভো কো ভৱন্তং পরকরেষু সমর্পযিষ্যতীতি ৱাক্যং পৃষ্টৱান্, তং যীশোঃ প্রিযতমশিষ্যং পশ্চাদ্ আগচ্ছন্তং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယော ဇနော ရာတြိကာလေ ယီၑော ရွက္ၐော'ဝလမ္ဗျ, ဟေ ပြဘော ကော ဘဝန္တံ ပရကရေၐု သမရ္ပယိၐျတီတိ ဝါကျံ ပၖၐ္ဋဝါန်, တံ ယီၑေား ပြိယတမၑိၐျံ ပၑ္စာဒ် အာဂစ္ဆန္တံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yO janO rAtrikAlE yIzO rvakSO'valambya, hE prabhO kO bhavantaM parakarESu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzOH priyatamaziSyaM pazcAd AgacchantaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:20
6 अन्तरसन्दर्भाः  

uttiṣṭhata, vayaṁ yāmaḥ, yo māṁ parakareṣu masarpayiṣyati, paśyata, sa samīpamāyāti|


paścād dhāvitvā śimonpitarāya yīśoḥ priyatamaśiṣyāya cedam akathayat, lokāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknomi|


pitaro mukhaṁ parāvarttya vilokya yīśuṁ pṛṣṭavān, he prabho etasya mānavasya kīdṛśī gati rbhaviṣyati?


yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|


tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्