Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পশ্চাৎ থামৈ কথিতৱান্ ৎৱম্ অঙ্গুলীম্ অত্ৰাৰ্পযিৎৱা মম কৰৌ পশ্য কৰং প্ৰসাৰ্য্য মম কুক্ষাৱৰ্পয নাৱিশ্ৱস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পশ্চাৎ থামৈ কথিতৱান্ ৎৱম্ অঙ্গুলীম্ অত্রার্পযিৎৱা মম করৌ পশ্য করং প্রসার্য্য মম কুক্ষাৱর্পয নাৱিশ্ৱস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပၑ္စာတ် ထာမဲ ကထိတဝါန် တွမ် အင်္ဂုလီမ် အတြာရ္ပယိတွာ မမ ကရော် ပၑျ ကရံ ပြသာရျျ မမ ကုက္ၐာဝရ္ပယ နာဝိၑွသျ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:27
13 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


eṣohaṁ, mama karau paśyata varaṁ spṛṣṭvā paśyata, mama yādṛśāni paśyatha tādṛśāni bhūtasya māṁsāsthīni na santi|


tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|


ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dṛṣṭvā hṛṣṭā abhavan|


ato vayaṁ prabhūm apaśyāmeti vākye'nyaśiṣyairukte sovadat, tasya hastayo rlauhakīlakānāṁ cihnaṁ na vilokya taccihnam aṅgulyā na spṛṣṭvā tasya kukṣau hastaṁ nāropya cāhaṁ na viśvasiṣyāmi|


tadā thomā avadat, he mama prabho he madīśvara|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्