Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং সপ্তাহস্য প্ৰথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্ৰ মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাৰৰুদ্ধম্ অকুৰ্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং সপ্তাহস্য প্রথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্র মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাররুদ্ধম্ অকুর্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ သပ္တာဟသျ ပြထမဒိနသျ သန္ဓျာသမယေ ၑိၐျာ ဧကတြ မိလိတွာ ယိဟူဒီယေဘျော ဘိယာ ဒွါရရုဒ္ဓမ် အကုရွွန်, ဧတသ္မိန် ကာလေ ယီၑုသ္တေၐာံ မဓျသ္ထာနေ တိၐ္ဌန် အကထယဒ် ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:19
27 अन्तरसन्दर्भाः  

yadi sa yogyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nocet sāśīryuṣmabhyameva bhaviṣyati|


yato yatra dvau trayo vā mama nānni milanti, tatraivāhaṁ teṣāṁ madhye'smi|


śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān|


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān preṣayāmi|


aparam aṣṭame'hni gate sati thomāsahitaḥ śiṣyagaṇa ekatra militvā dvāraṁ ruddhvābhyantara āsīt, etarhi yīśusteṣāṁ madhyasthāne tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|


itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|


kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|


catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|


śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|


sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|


yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca|


aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|


asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|


śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|


yasmai cebrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣedak svanāmno'rthena prathamato dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājo bhavati|


acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe|


yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukheे tiṣṭhanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्