Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु स तेषां करेषु स्वं न समर्पयत्, यतः स सर्व्वानवैत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু স তেষাং কৰেষু স্ৱং ন সমৰ্পযৎ, যতঃ স সৰ্ৱ্ৱানৱৈৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু স তেষাং করেষু স্ৱং ন সমর্পযৎ, যতঃ স সর্ৱ্ৱানৱৈৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု သ တေၐာံ ကရေၐု သွံ န သမရ္ပယတ်, ယတး သ သရွွာနဝဲတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu sa tESAM karESu svaM na samarpayat, yataH sa sarvvAnavait|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:24
21 अन्तरसन्दर्भाः  

tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?


itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?


paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|


bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|


ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|


ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|


kintu yuṣmākaṁ madhye kecana aviśvāsinaḥ santi ke ke na viśvasanti ko vā taṁ parakareṣu samarpayiṣyati tān yīśurāprathamād vetti|


he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ


antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्