Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনৰপি বহিৰ্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপৰাধং ন প্ৰাপ্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনরপি বহির্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপরাধং ন প্রাপ্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သတျံ ကိံ? ဧတာံ ကထာံ ပၐ္ဋွာ ပီလာတး ပုနရပိ ဗဟိရ္ဂတွာ ယိဟူဒီယာန် အဘာၐတ, အဟံ တသျ ကမပျပရာဓံ န ပြာပ္နောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA satyaM kiM? EtAM kathAM paSTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaM na prApnOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:38
14 अन्तरसन्दर्भाः  

tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|


tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya|


tadā pīlātaḥ pradhānayājakādilokān jagād, ahametasya kamapyaparādhaṁ nāptavān|


tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?


tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi|


tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|


tadā śmaśānād utthānasya kathāṁ śrutvā kecid upāhaman, kecidavadan enāṁ kathāṁ punarapi tvattaḥ śroṣyāmaḥ|


niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्