Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 পশ্যত সৰ্ৱ্ৱে যূযং ৱিকীৰ্ণাঃ সন্তো মাম্ একাকিনং পীৰত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱৰং প্ৰাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সাৰ্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 পশ্যত সর্ৱ্ৱে যূযং ৱিকীর্ণাঃ সন্তো মাম্ একাকিনং পীরত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱরং প্রাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সার্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ပၑျတ သရွွေ ယူယံ ဝိကီရ္ဏား သန္တော မာမ် ဧကာကိနံ ပီရတျဇျ သွံ သွံ သ္ထာနံ ဂမိၐျထ, ဧတာဒၖၑး သမယ အာဂစ္ဆတိ ဝရံ ပြာယေဏောပသ္ထိတဝါန်; တထာပျဟံ နဲကာကီ ဘဝါမိ ယတး ပိတာ မယာ သာရ္ဒ္ဓမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:32
22 अन्तरसन्दर्भाः  

tadānīṁ yīśustānavocat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvveṣāṁ vighnarūpo bhaviṣyāmi, yato likhitamāste, "meṣāṇāṁ rakṣako yastaṁ prahariṣyāmyahaṁ tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati"||


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvveṣāṁ pratyūho bhaviṣyati yato likhitamāste yathā, meṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati|


tadā sarvve śiṣyāstaṁ parityajya palāyāñcakrire|


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|


upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|


tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?


śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|


anantaraṁ tau dvau śiṣyau svaṁ svaṁ gṛhaṁ parāvṛtyāgacchatām|


yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|


kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate ; yata etādṛśo bhatkān pitā ceṣṭate|


ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|


etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|


kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|


matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|


tataḥ parasparaṁ visṛṣṭāḥ santo vayaṁ potaṁ gatāste tu svasvagṛhaṁ pratyāgatavantaḥ|


tasya hatyākaraṇaṁ śaulopi samamanyata| tasmin samaye yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ preritalokān hitvā sarvve'pare yihūdāśomiroṇadeśayo rnānāsthāne vikīrṇāḥ santo gatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्