Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 লোকা যুষ্মান্ ভজনগৃহেভ্যো দূৰীকৰিষ্যন্তি তথা যস্মিন্ সমযে যুষ্মান্ হৎৱা ঈশ্ৱৰস্য তুষ্টি জনকং কৰ্ম্মাকুৰ্ম্ম ইতি মংস্যন্তে স সময আগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 লোকা যুষ্মান্ ভজনগৃহেভ্যো দূরীকরিষ্যন্তি তথা যস্মিন্ সমযে যুষ্মান্ হৎৱা ঈশ্ৱরস্য তুষ্টি জনকং কর্ম্মাকুর্ম্ম ইতি মংস্যন্তে স সময আগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 လောကာ ယုၐ္မာန် ဘဇနဂၖဟေဘျော ဒူရီကရိၐျန္တိ တထာ ယသ္မိန် သမယေ ယုၐ္မာန် ဟတွာ ဤၑွရသျ တုၐ္ဋိ ဇနကံ ကရ္မ္မာကုရ္မ္မ ဣတိ မံသျန္တေ သ သမယ အာဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:2
27 अन्तरसन्दर्भाः  

ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|


tadānīṁ lokā duḥkhaṁ bhojayituṁ yuṣmān parakareṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadeśīyamanujānāṁ samīpe ghṛṇārhā bhaviṣyatha|


yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛृtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|


tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|


upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|


paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|


yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|


kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate ; yata etādṛśo bhatkān pitā ceṣṭate|


yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan


te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|


etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|


paśya,meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|


vayamadyāpi jagataḥ sammārjanīyogyā avakarā iva sarvvai rmanyāmahe|


dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|


anantaraṁ pañcamamudrāyāṁ tena mocitāyām īśvaravākyahetostatra sākṣyadānācca cheditānāṁ lokānāṁ dehino vedyā adho mayādṛśyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्