Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ কিযৎকালাৎ পৰম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্ৰাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈৰিতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ কিযৎকালাৎ পরম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্রাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈরিতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ကိယတ္ကာလာတ် ပရမ် ဣတိ တသျ ဝါကျံ ကိံ? တသျ ဝါကျသျာဘိပြာယံ ဝယံ ဗောဒ္ဓုံ န ၑက္နုမသ္တဲရိတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:18
5 अन्तरसन्दर्भाः  

tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;


tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?


nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?


yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्