Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু পিতু ৰ্নিৰ্গতং যং সহাযমৰ্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্ৰেষযিষ্যামি স আগত্য মযি প্ৰমাণং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু পিতু র্নির্গতং যং সহাযমর্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্রেষযিষ্যামি স আগত্য মযি প্রমাণং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ပိတု ရ္နိရ္ဂတံ ယံ သဟာယမရ္ထာတ် သတျမယမ် အာတ္မာနံ ပိတုး သမီပါဒ် ယုၐ္မာကံ သမီပေ ပြေၐယိၐျာမိ သ အာဂတျ မယိ ပြမာဏံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:26
14 अन्तरसन्दर्भाः  

aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|


kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|


tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|


anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|


antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā


etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|


tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्