Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 yo jano mayi na prīyate sa mama kathā api na gṛhlāti punaśca yāmimāṁ kathāṁ yūyaṁ śṛṇutha sā kathā kevalasya mama na kintu mama prerako yaḥ pitā tasyāpi kathā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যো জনো মযি ন প্ৰীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্ৰেৰকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যো জনো মযি ন প্রীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্রেরকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယော ဇနော မယိ န ပြီယတေ သ မမ ကထာ အပိ န ဂၖဟ္လာတိ ပုနၑ္စ ယာမိမာံ ကထာံ ယူယံ ၑၖဏုထ သာ ကထာ ကေဝလသျ မမ န ကိန္တု မမ ပြေရကော ယး ပိတာ တသျာပိ ကထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:24
19 अन्तरसन्दर्भाः  

tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|


yadi mayi prīyadhve tarhi mamājñāḥ samācarata|


idānīṁ yuṣmākaṁ nikaṭe vidyamānoham etāḥ sakalāḥ kathāḥ kathayāmi|


tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|


īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|


tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnoti yataḥ sa yaṁ preṣitavān yūyaṁ tasmin na viśvasitha|


tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|


tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|


yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|


tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|


tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्