Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতএৱ কঃ প্ৰত্যেতি সুসংৱাদং পৰেশাস্মৎ প্ৰচাৰিতং? প্ৰকাশতে পৰেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতএৱ কঃ প্রত্যেতি সুসংৱাদং পরেশাস্মৎ প্রচারিতং? প্রকাশতে পরেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတဧဝ ကး ပြတျေတိ သုသံဝါဒံ ပရေၑာသ္မတ် ပြစာရိတံ? ပြကာၑတေ ပရေၑသျ ဟသ္တး ကသျ စ သန္နိဓော်? ယိၑယိယဘဝိၐျဒွါဒိနာ ယဒေတဒ် ဝါကျမုက္တံ တတ် သဖလမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:38
24 अन्तरसन्दर्भाः  

re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|


tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|


tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,


yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|


te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,


tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|


kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|


aparañca yiśāyiyo'tiśayākṣobheṇa kathayāmāsa, yathā, adhi māṁ yaistu nāceṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampṛṣṭaṁ vijñātastai rjanairahaṁ||


kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्