Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ ফিৰূশিনঃ পৰস্পৰং ৱক্তুম্ আৰভন্ত যুষ্মাকং সৰ্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সৰ্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱৰ্ত্তিনোভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ ফিরূশিনঃ পরস্পরং ৱক্তুম্ আরভন্ত যুষ্মাকং সর্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সর্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱর্ত্তিনোভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ဖိရူၑိနး ပရသ္ပရံ ဝက္တုမ် အာရဘန္တ ယုၐ္မာကံ သရွွာၑ္စေၐ္ဋာ ဝၖထာ ဇာတား, ဣတိ ကိံ ယူယံ န ဗုဓျဓွေ? ပၑျတ သရွွေ လောကာသ္တသျ ပၑ္စာဒွရ္တ္တိနောဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:19
14 अन्तरसन्दर्भाः  

yadā pradhānayājakā adhyāpakāśca tena kṛtānyetāni citrakarmmāṇi dadṛśuḥ, jaya jaya dāyūdaḥ santāna, mandire bālakānām etādṛśam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ,


sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|


bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan ,


he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|


he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|


teṣāmuddeśam aprāpya ca yāsonaṁ katipayān bhrātṛṁśca dhṛtvā nagarādhipatīnāṁ nikaṭamānīya proccaiḥ kathitavanto ye manuṣyā jagadudvāṭitavantaste 'trāpyupasthitāḥ santi,


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्