Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 খৰ্জ্জূৰপত্ৰাদ্যানীয তং সাক্ষাৎ কৰ্ত্তুং বহিৰাগত্য জয জযেতি ৱাচং প্ৰোচ্চৈ ৰ্ৱক্তুম্ আৰভন্ত, ইস্ৰাযেলো যো ৰাজা পৰমেশ্ৱৰস্য নাম্নাগচ্ছতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 খর্জ্জূরপত্রাদ্যানীয তং সাক্ষাৎ কর্ত্তুং বহিরাগত্য জয জযেতি ৱাচং প্রোচ্চৈ র্ৱক্তুম্ আরভন্ত, ইস্রাযেলো যো রাজা পরমেশ্ৱরস্য নাম্নাগচ্ছতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ခရ္ဇ္ဇူရပတြာဒျာနီယ တံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရာဂတျ ဇယ ဇယေတိ ဝါစံ ပြောစ္စဲ ရွက္တုမ် အာရဘန္တ, ဣသြာယေလော ယော ရာဇာ ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ သ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:13
19 अन्तरसन्दर्भाः  

ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ parameśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|


so'nyajanānāvat, kintu svamavituṁ na śaknoti| yadīsrāyelo rājā bhavet, tarhīdānīmeva kruśādavarohatu, tena taṁ vayaṁ pratyeṣyāmaḥ|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"


iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|


kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|


īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्