Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:54 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

54 ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 অতএৱ যিহূদীযানাং মধ্যে যীশুঃ সপ্ৰকাশং গমনাগমনে অকৃৎৱা তস্মাদ্ গৎৱা প্ৰান্তৰস্য সমীপস্থাযিপ্ৰদেশস্যেফ্ৰাযিম্ নাম্নি নগৰে শিষ্যৈঃ সাকং কালং যাপযিতুং প্ৰাৰেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 অতএৱ যিহূদীযানাং মধ্যে যীশুঃ সপ্রকাশং গমনাগমনে অকৃৎৱা তস্মাদ্ গৎৱা প্রান্তরস্য সমীপস্থাযিপ্রদেশস্যেফ্রাযিম্ নাম্নি নগরে শিষ্যৈঃ সাকং কালং যাপযিতুং প্রারেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 အတဧဝ ယိဟူဒီယာနာံ မဓျေ ယီၑုး သပြကာၑံ ဂမနာဂမနေ အကၖတွာ တသ္မာဒ် ဂတွာ ပြာန္တရသျ သမီပသ္ထာယိပြဒေၑသျေဖြာယိမ် နာမ္နိ နဂရေ ၑိၐျဲး သာကံ ကာလံ ယာပယိတုံ ပြာရေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:54
9 अन्तरसन्दर्भाः  

puna ryarddan adyāstaṭe yatra purvvaṁ yohan amajjayat tatrāgatya nyavasat|


san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|


tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|


kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|


kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|


yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्