Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যঃ কশ্চন চ জীৱন্ মযি ৱিশ্ৱসিতি স কদাপি ন মৰিষ্যতি, অস্যাং কথাযাং কিং ৱিশ্ৱসিষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যঃ কশ্চন চ জীৱন্ মযি ৱিশ্ৱসিতি স কদাপি ন মরিষ্যতি, অস্যাং কথাযাং কিং ৱিশ্ৱসিষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယး ကၑ္စန စ ဇီဝန် မယိ ဝိၑွသိတိ သ ကဒါပိ န မရိၐျတိ, အသျာံ ကထာယာံ ကိံ ဝိၑွသိၐိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:26
15 अन्तरसन्दर्भाः  

aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinīto'dhikaṁ prahiṇuyāt mayā tamuddiśyedānīmeva tathā prārthayituṁ na śakyate, tvayā kimitthaṁ jñāyate?


tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|


tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati|


ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|


ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti|


tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?


yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्