Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yo mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kopi mama pituḥ karāt tān harttuṁ na śakṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যো মম পিতা তান্ মহ্যং দত্তৱান্ স সৰ্ৱ্ৱস্মাৎ মহান্, কোপি মম পিতুঃ কৰাৎ তান্ হৰ্ত্তুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যো মম পিতা তান্ মহ্যং দত্তৱান্ স সর্ৱ্ৱস্মাৎ মহান্, কোপি মম পিতুঃ করাৎ তান্ হর্ত্তুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယော မမ ပိတာ တာန် မဟျံ ဒတ္တဝါန် သ သရွွသ္မာတ် မဟာန်, ကောပိ မမ ပိတုး ကရာတ် တာန် ဟရ္တ္တုံ န ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yO mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kOpi mama pituH karAt tAn harttuM na zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:29
12 अन्तरसन्दर्भाः  

ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati|


ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|


sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|


tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|


teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्