Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karomi sā kriyaiva mama sākṣisvarūpā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা যীশুঃ প্ৰত্যৱদদ্ অহম্ অচকথং কিন্তু যূযং ন প্ৰতীথ, নিজপিতু ৰ্নাম্না যাং যাং ক্ৰিযাং কৰোমি সা ক্ৰিযৈৱ মম সাক্ষিস্ৱৰূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা যীশুঃ প্রত্যৱদদ্ অহম্ অচকথং কিন্তু যূযং ন প্রতীথ, নিজপিতু র্নাম্না যাং যাং ক্রিযাং করোমি সা ক্রিযৈৱ মম সাক্ষিস্ৱরূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ယီၑုး ပြတျဝဒဒ် အဟမ် အစကထံ ကိန္တု ယူယံ န ပြတီထ, နိဇပိတု ရ္နာမ္နာ ယာံ ယာံ ကြိယာံ ကရောမိ သာ ကြိယဲဝ မမ သာက္ၐိသွရူပါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:25
17 अन्तरसन्दर्भाः  

yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ teṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?


yadyahaṁ pituḥ karmma na karomi tarhi māṁ na pratīta;


kintu yadi karomi tarhi mayi yuṣmābhiḥ pratyaye na kṛte'pi kāryye pratyayaḥ kriyatāṁ, tato mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|


tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kṛtvā vyāharan vayaṁ kiṁ kurmmaḥ? eṣa mānavo bahūnyāścaryyakarmmāṇi karoti|


yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|


ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|


etadanyāni pustake'smin alikhitāni bahūnyāścaryyakarmmāṇi yīśuḥ śiṣyāṇāṁ purastād akarot|


yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|


kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|


yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|


phalata īśvareṇa pavitreṇātmanā śaktyā cābhiṣikto nāsaratīyayīśuḥ sthāne sthāne bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalokān svasthān akarot, yata īśvarastasya sahāya āsīt;


ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्