Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yo janastenaḥ sa kevalaṁ stainyabadhavināśān karttumeva samāyāti kintvaham āyu rdātum arthāt bāhūlyena tadeva dātum āgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কৰ্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু ৰ্দাতুম্ অৰ্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কর্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু র্দাতুম্ অর্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ဇနသ္တေနး သ ကေဝလံ သ္တဲနျဗဓဝိနာၑာန် ကရ္တ္တုမေဝ သမာယာတိ ကိန္တွဟမ် အာယု ရ္ဒာတုမ် အရ္ထာတ် ဗာဟူလျေန တဒေဝ ဒါတုမ် အာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:10
25 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,


yato yuṣmānahaṁ tathyaṁ bravīmi, svarge teṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| evaṁ ye ye hāritāstān rakṣituṁ manujaputra āgacchat|


itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


aparaṁ tānuvāca, eṣā lipirāste, "mama gṛhaṁ prārthanāgṛhamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kṛtavantaḥ|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|


lokānupadiśan jagāda, mama gṛhaṁ sarvvajātīyānāṁ prārthanāgṛham iti nāmnā prathitaṁ bhaviṣyati etat kiṁ śāstre likhitaṁ nāsti? kintu yūyaṁ tadeva corāṇāṁ gahvaraṁ kurutha|


yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano dvāreṇa na praviśya kenāpyanyena meṣagṛhaṁ praviśati sa eva steno dasyuśca|


ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|


sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|


īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|


tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|


yaḥ svargādavaruhya jagate jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|


yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam|


parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?


pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amoghatāṁ bāhulyato darśayitumicchan śapathena svapratijñāṁ sthirīkṛtavān|


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्