Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তন্নহি কিন্তু স প্ৰতুলং ৱৰং ৱিতৰতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱৰঃ| কিন্তু তেনৈৱ নম্ৰেভ্যঃ প্ৰসাদাদ্ দীযতে ৱৰঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তন্নহি কিন্তু স প্রতুলং ৱরং ৱিতরতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱরঃ| কিন্তু তেনৈৱ নম্রেভ্যঃ প্রসাদাদ্ দীযতে ৱরঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တန္နဟိ ကိန္တု သ ပြတုလံ ဝရံ ဝိတရတိ တသ္မာဒ် ဥက္တမာသ္တေ ယထာ, အာတ္မာဘိမာနလောကာနာံ ဝိပက္ၐော ဘဝတီၑွရး၊ ကိန္တု တေနဲဝ နမြေဘျး ပြသာဒါဒ် ဒီယတေ ဝရး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:6
34 अन्तरसन्दर्भाः  

yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|


yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate|


siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|


yaḥ kaścit svamunnamayati sa namayiṣyate, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|


yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|


prabhoḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|


he yuvānaḥ, yūyamapi prācīnalokānāṁ vaśyā bhavata sarvve ca sarvveṣāṁ vaśībhūya namratābharaṇena bhūṣitā bhavata, yataḥ,ātmābhimānilokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्