Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 dhanavanta eva kiṁ yuṣmān nopadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ধনৱন্ত এৱ কিং যুষ্মান্ নোপদ্ৰৱন্তি বলাচ্চ ৱিচাৰাসনানাং সমীপং ন নযন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ধনৱন্ত এৱ কিং যুষ্মান্ নোপদ্রৱন্তি বলাচ্চ ৱিচারাসনানাং সমীপং ন নযন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဓနဝန္တ ဧဝ ကိံ ယုၐ္မာန် နောပဒြဝန္တိ ဗလာစ္စ ဝိစာရာသနာနာံ သမီပံ န နယန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:6
38 अन्तरसन्दर्भाः  

tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


teṣāmuddeśam aprāpya ca yāsonaṁ katipayān bhrātṛṁśca dhṛtvā nagarādhipatīnāṁ nikaṭamānīya proccaiḥ kathitavanto ye manuṣyā jagadudvāṭitavantaste 'trāpyupasthitāḥ santi,


gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


kintu śaulo gṛhe gṛhe bhramitvā striyaḥ puruṣāṁśca dhṛtvā kārāyāṁ baddhvā maṇḍalyā mahotpātaṁ kṛtavān|


bhojanapānārthaṁ yuṣmākaṁ kiṁ veśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkṛtya dīnā lokā avajñāyante? ityanena mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? etasmin yūyaṁ na praśaṁsanīyāḥ|


yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadeta bhavān atrottamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadeta tvam amusmin sthāne tiṣṭha yadvātra mama pādapīṭha upaviśeti,


paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|


aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्