Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 itthañcedaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm parameśvare viśvasitavān tacca tasya puṇyāyāgaṇyata sa ceśvarasya mitra iti nāma labdhavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ইত্থঞ্চেদং শাস্ত্ৰীযৱচনং সফলম্ অভৱৎ, ইব্ৰাহীম্ পৰমেশ্ৱৰে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱৰস্য মিত্ৰ ইতি নাম লব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ইত্থঞ্চেদং শাস্ত্রীযৱচনং সফলম্ অভৱৎ, ইব্রাহীম্ পরমেশ্ৱরে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱরস্য মিত্র ইতি নাম লব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဣတ္ထဉ္စေဒံ ၑာသ္တြီယဝစနံ သဖလမ် အဘဝတ်, ဣဗြာဟီမ် ပရမေၑွရေ ဝိၑွသိတဝါန် တစ္စ တသျ ပုဏျာယာဂဏျတ သ စေၑွရသျ မိတြ ဣတိ နာမ လဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:23
22 अन्तरसन्दर्भाः  

aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati|


tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|


anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?


phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|


kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,


tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai doṣabodhāya śodhanāya dharmmavinayāya ca phalayūktaṁ bhavati


paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyate na caikākinā pratyayena|


yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्