Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু যঃ কশ্চিৎ নৎৱা মুক্তেঃ সিদ্ধাং ৱ্যৱস্থাম্ আলোক্য তিষ্ঠতি স ৱিস্মৃতিযুক্তঃ শ্ৰোতা ন ভূৎৱা কৰ্ম্মকৰ্ত্তৈৱ সন্ স্ৱকাৰ্য্যে ধন্যো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু যঃ কশ্চিৎ নৎৱা মুক্তেঃ সিদ্ধাং ৱ্যৱস্থাম্ আলোক্য তিষ্ঠতি স ৱিস্মৃতিযুক্তঃ শ্রোতা ন ভূৎৱা কর্ম্মকর্ত্তৈৱ সন্ স্ৱকার্য্যে ধন্যো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု ယး ကၑ္စိတ် နတွာ မုက္တေး သိဒ္ဓါံ ဝျဝသ္ထာမ် အာလောကျ တိၐ္ဌတိ သ ဝိသ္မၖတိယုက္တး ၑြောတာ န ဘူတွာ ကရ္မ္မကရ္တ္တဲဝ သန် သွကာရျျေ ဓနျော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:25
41 अन्तरसन्दर्भाः  

kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|


sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|


preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|


tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati


ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|


vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|


ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|


jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|


yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


mukte rvyavasthāto yeṣāṁ vicāreṇa bhavitavyaṁ tādṛśā lokā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|


aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्