Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কৰ্ত্তৱ্যে সতি জগতঃ সৃষ্টিকালমাৰভ্য বহুৱাৰং তস্য মৃত্যুভোগ আৱশ্যকোঽভৱৎ; কিন্ত্ৱিদানীং স আত্মোৎসৰ্গেণ পাপনাশাৰ্থম্ এককৃৎৱো জগতঃ শেষকালে প্ৰচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কর্ত্তৱ্যে সতি জগতঃ সৃষ্টিকালমারভ্য বহুৱারং তস্য মৃত্যুভোগ আৱশ্যকোঽভৱৎ; কিন্ত্ৱিদানীং স আত্মোৎসর্গেণ পাপনাশার্থম্ এককৃৎৱো জগতঃ শেষকালে প্রচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကရ္တ္တဝျေ သတိ ဇဂတး သၖၐ္ဋိကာလမာရဘျ ဗဟုဝါရံ တသျ မၖတျုဘောဂ အာဝၑျကော'ဘဝတ်; ကိန္တွိဒါနီံ သ အာတ္မောတ္သရ္ဂေဏ ပါပနာၑာရ္ထမ် ဧကကၖတွော ဇဂတး ၑေၐကာလေ ပြစကာၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:26
36 अन्तरसन्दर्भाः  

vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ|


yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati;


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate


tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān|


tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|


kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya


satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate


yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|


tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyate yatastenoktaṁ, "ahaṁ kopāt śapathaṁ kṛtavān imaṁ, pravekṣyate janairetai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sṛṣṭikālāt samāptāni santi|


aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|


chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


sa jagato bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadineṣu yuṣmadarthaṁ prakāśito 'bhavat|


vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


aparaṁ so 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyate|


yaḥ pāpācāraṁ karoti sa śayatānāt jāto yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lopārthameveśvarasya putraḥ prākāśata|


tato jagataḥ sṛṣṭikālāt cheditasya meṣavatsasya jīvanapustake yāvatāṁ nāmāni likhitāni na vidyante te pṛthivīnivāsinaḥ sarvve taṁ paśuṁ praṇaṁsyanti|


tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्