Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনেন তং নিযমং নূতনং গদিৎৱা স প্ৰথমং নিযমং পুৰাতনীকৃতৱান্; যচ্চ পুৰাতনং জীৰ্ণাঞ্চ জাতং তস্য লোপো নিকটো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনেন তং নিযমং নূতনং গদিৎৱা স প্রথমং নিযমং পুরাতনীকৃতৱান্; যচ্চ পুরাতনং জীর্ণাঞ্চ জাতং তস্য লোপো নিকটো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနေန တံ နိယမံ နူတနံ ဂဒိတွာ သ ပြထမံ နိယမံ ပုရာတနီကၖတဝါန်; ယစ္စ ပုရာတနံ ဇီရ္ဏာဉ္စ ဇာတံ တသျ လောပေါ နိကဋော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:13
15 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vāk kadāpi na lopsyate|


atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


premno lopaḥ kadāpi na bhaviṣyati, īśvarīyādeśakathanaṁ lopsyate parabhāṣābhāṣaṇaṁ nivarttiṣyate jñānamapi lopaṁ yāsyati|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


ime vinaṁkṣyatastvantu nityamevāvatiṣṭhase| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|"


kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|


kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्