Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং মহাযাজকানাং যথা তথা তস্য প্ৰতিদিনং প্ৰথমং স্ৱপাপানাং কৃতে ততঃ পৰং লোকানাং পাপানাং কৃতে বলিদানস্য প্ৰযোজনং নাস্তি যত আত্মবলিদানং কৃৎৱা তদ্ এককৃৎৱস্তেন সম্পাদিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং মহাযাজকানাং যথা তথা তস্য প্রতিদিনং প্রথমং স্ৱপাপানাং কৃতে ততঃ পরং লোকানাং পাপানাং কৃতে বলিদানস্য প্রযোজনং নাস্তি যত আত্মবলিদানং কৃৎৱা তদ্ এককৃৎৱস্তেন সম্পাদিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ မဟာယာဇကာနာံ ယထာ တထာ တသျ ပြတိဒိနံ ပြထမံ သွပါပါနာံ ကၖတေ တတး ပရံ လောကာနာံ ပါပါနာံ ကၖတေ ဗလိဒါနသျ ပြယောဇနံ နာသ္တိ ယတ အာတ္မဗလိဒါနံ ကၖတွာ တဒ် ဧကကၖတွသ္တေန သမ္ပာဒိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM mahAyAjakAnAM yathA tathA tasya pratidinaM prathamaM svapApAnAM kRtE tataH paraM lOkAnAM pApAnAM kRtE balidAnasya prayOjanaM nAsti yata AtmabalidAnaM kRtvA tad EkakRtvastEna sampAditaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:27
23 अन्तरसन्दर्भाः  

aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;


yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|


etasmāt kāraṇācca yadvat lokānāṁ kṛte tadvad ātmakṛte'pi pāpārthakabalidānaṁ tena karttavyaṁ|


kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|


chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


yathā ca mahāyājakaḥ prativarṣaṁ paraśoṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭena punaḥ punarātmotsargo na karttavyaḥ,


karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe|


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


kintu dvitīyaṁ koṣṭhaṁ prativarṣam ekakṛtva ekākinā mahāyājakena praviśyate kintvātmanimittaṁ lokānām ajñānakṛtapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tena na praviśyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्