Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 sā pratyāśāsmākaṁ manonaukāyā acalo laṅgaro bhūtvā vicchedakavastrasyābhyantaraṁ praviṣṭā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সা প্ৰত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গৰো ভূৎৱা ৱিচ্ছেদকৱস্ত্ৰস্যাভ্যন্তৰং প্ৰৱিষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সা প্রত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গরো ভূৎৱা ৱিচ্ছেদকৱস্ত্রস্যাভ্যন্তরং প্রৱিষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သာ ပြတျာၑာသ္မာကံ မနောနော်ကာယာ အစလော လင်္ဂရော ဘူတွာ ဝိစ္ဆေဒကဝသ္တြသျာဘျန္တရံ ပြဝိၐ္ဋာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:19
33 अन्तरसन्दर्भाः  

tato mandirasya vicchedavasanam ūrdvvādadho yāvat chidyamānaṁ dvidhābhavat,


anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|


cet pāṣāṇe lagatīti bhayāt potasya paścādbhāgataścaturo laṅgarān nikṣipya divākaram apekṣya sarvve sthitavantaḥ|


tathā karṇabandhanaṁ mocayitvā pradhānaṁ vātavasanam uttolya tīrasamīpaṁ gatavantaḥ|


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


tvadīyastādṛśo vaṁśo janiṣyate yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudeśīyalokānām ādipuruṣo yad bhavati tadarthaṁ so'napekṣitavyamapyapekṣamāṇo viśvāsaṁ kṛtavān|


dhairyyācca parīkṣitatvaṁ jāyate, parīkṣitatvāt pratyāśā jāyate,


idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||


ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


tatpaścād dvitīyāyāstiraṣkariṇyā abhyantare 'tipavitrasthānamitināmakaṁ koṣṭhamāsīt,


kintu dvitīyaṁ koṣṭhaṁ prativarṣam ekakṛtva ekākinā mahāyājakena praviśyate kintvātmanimittaṁ lokānām ajñānakṛtapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tena na praviśyate|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्