Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যুষ্মাকং সৰ্ৱ্ৱান্ নাযকান্ পৱিত্ৰলোকাংশ্চ নমস্কুৰুত| অপৰম্ ইতালিযাদেশীযানাং নমস্কাৰং জ্ঞাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যুষ্মাকং সর্ৱ্ৱান্ নাযকান্ পৱিত্রলোকাংশ্চ নমস্কুরুত| অপরম্ ইতালিযাদেশীযানাং নমস্কারং জ্ঞাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယုၐ္မာကံ သရွွာန် နာယကာန် ပဝိတြလောကာံၑ္စ နမသ္ကုရုတ၊ အပရမ် ဣတာလိယာဒေၑီယာနာံ နမသ္ကာရံ ဇ္ဉာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta| aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:24
14 अन्तरसन्दर्भाः  

tasmin samaye klaudiyaḥ sarvvān yihūdīyān romānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādeśāt kiñcitpūrvvam āgamat yaḥ pantadeśe jāta ākkilanāmā yihūdīyalokaḥ paulastaṁ sākṣāt prāpya tayoḥ samīpamitavān|


jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|


tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;


ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|


asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|


prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|


yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|


yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्