Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰঞ্চ যূযম্ অস্মন্নিমিত্তিং প্ৰাৰ্থনাং কুৰুত যতো ৱযম্ উত্তমমনোৱিশিষ্টাঃ সৰ্ৱ্ৱত্ৰ সদাচাৰং কৰ্ত্তুম্ ইচ্ছুকাশ্চ ভৱাম ইতি নিশ্চিতং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরঞ্চ যূযম্ অস্মন্নিমিত্তিং প্রার্থনাং কুরুত যতো ৱযম্ উত্তমমনোৱিশিষ্টাঃ সর্ৱ্ৱত্র সদাচারং কর্ত্তুম্ ইচ্ছুকাশ্চ ভৱাম ইতি নিশ্চিতং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရဉ္စ ယူယမ် အသ္မန္နိမိတ္တိံ ပြာရ္ထနာံ ကုရုတ ယတော ဝယမ် ဥတ္တမမနောဝိၑိၐ္ဋား သရွွတြ သဒါစာရံ ကရ္တ္တုမ် ဣစ္ဆုကာၑ္စ ဘဝါမ ဣတိ နိၑ္စိတံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparanjca yUyam asmannimittiM prArthanAM kuruta yatO vayam uttamamanOviziSTAH sarvvatra sadAcAraM karttum icchukAzca bhavAma iti nizcitaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:18
16 अन्तरसन्दर्भाः  

sabhāsadlokān prati paulo'nanyadṛṣṭyā paśyan akathayat, he bhrātṛgaṇā adya yāvat saralena sarvvāntaḥkaraṇeneśvarasya sākṣād ācarāmi|


īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|


parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|


ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;


upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्