Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ নিশ্চলৰাজ্যপ্ৰাপ্তৈৰস্মাভিঃ সোঽনুগ্ৰহ আলম্বিতৱ্যো যেন ৱযং সাদৰং সভযঞ্চ তুষ্টিজনকৰূপেণেশ্ৱৰং সেৱিতুং শক্নুযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ নিশ্চলরাজ্যপ্রাপ্তৈরস্মাভিঃ সোঽনুগ্রহ আলম্বিতৱ্যো যেন ৱযং সাদরং সভযঞ্চ তুষ্টিজনকরূপেণেশ্ৱরং সেৱিতুং শক্নুযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ နိၑ္စလရာဇျပြာပ္တဲရသ္မာဘိး သော'နုဂြဟ အာလမ္ဗိတဝျော ယေန ဝယံ သာဒရံ သဘယဉ္စ တုၐ္ဋိဇနကရူပေဏေၑွရံ သေဝိတုံ ၑက္နုယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:28
32 अन्तरसन्दर्भाः  

tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati|


bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|


tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,


kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|


ato he bhrātaraḥ, yīśo rudhireṇa pavitrasthānapraveśāyāsmākam utsāho bhavati,


ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca


aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|


pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|


yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen|


he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्