Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্ৰেসৰঃ সিদ্ধিকৰ্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্ৰাপ্ত্যৰ্থম্ অপমানং তুচ্ছীকৃত্য ক্ৰুশস্য যাতনাং সোঢৱান্ ঈশ্ৱৰীযসিংহাসনস্য দক্ষিণপাৰ্শ্ৱে সমুপৱিষ্টৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্রেসরঃ সিদ্ধিকর্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্রাপ্ত্যর্থম্ অপমানং তুচ্ছীকৃত্য ক্রুশস্য যাতনাং সোঢৱান্ ঈশ্ৱরীযসিংহাসনস্য দক্ষিণপার্শ্ৱে সমুপৱিষ্টৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယၑ္စာသ္မာကံ ဝိၑွာသသျာဂြေသရး သိဒ္ဓိကရ္တ္တာ စာသ္တိ တံ ယီၑုံ ဝီက္ၐာမဟဲ ယတး သ သွသမ္မုခသ္ထိတာနန္ဒသျ ပြာပ္တျရ္ထမ် အပမာနံ တုစ္ဆီကၖတျ ကြုၑသျ ယာတနာံ သောဎဝါန် ဤၑွရီယသိံဟာသနသျ ဒက္ၐိဏပါရ္ၑွေ သမုပဝိၐ္ဋဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:2
78 अन्तरसन्दर्भाः  

anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|


tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta|


atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa|


tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|


tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|


tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|


herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|


etatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|


yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|


yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|


isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|


kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|


vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,


svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|


kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||"


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|


apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|


kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


he mama bhrātaraḥ, yūyam asmākaṁ tejasvinaḥ prabho ryīśukhrīṣṭasya dharmmaṁ mukhāpekṣayā na dhārayata|


viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|


varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|


aparaṁ smurṇāsthasamite rdūtaṁ pratīdaṁ likha; ya ādirantaśca yo mṛtavān punarjīvitavāṁśca tenedam ucyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्