Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশ্ৱাসেনেব্ৰাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকাৰস্তেন প্ৰাপ্তৱ্যস্তৎ স্থানং প্ৰস্থিতৱান্ কিন্তু প্ৰস্থানসমযে ক্ক যামীতি নাজানাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশ্ৱাসেনেব্রাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকারস্তেন প্রাপ্তৱ্যস্তৎ স্থানং প্রস্থিতৱান্ কিন্তু প্রস্থানসমযে ক্ক যামীতি নাজানাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑွာသေနေဗြာဟီမ် အာဟူတး သန် အာဇ္ဉာံ ဂၖဟီတွာ ယသျ သ္ထာနသျာဓိကာရသ္တေန ပြာပ္တဝျသ္တတ် သ္ထာနံ ပြသ္ထိတဝါန် ကိန္တု ပြသ္ထာနသမယေ က္က ယာမီတိ နာဇာနာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:8
32 अन्तरसन्दर्भाः  

tadānīṁ sa utthāya śiśuṁ tanmātarañca gṛhlan isrāyeldeśam ājagāma|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|


aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|


taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kṛtvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,


viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi


yato vicārasyārambhasamaye īśvarasya mandire yujyate yadi cāsmatsvārabhate tarhīśvarīyasusaṁvādāgrāhiṇāṁ śeṣadaśā kā bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्