Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱৰমুদ্দিশ্য কাবিলঃ শ্ৰেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱৰেণ তস্য দানান্যধি প্ৰমাণে দত্তে স ধাৰ্ম্মিক ইত্যস্য প্ৰমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱরমুদ্দিশ্য কাবিলঃ শ্রেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱরেণ তস্য দানান্যধি প্রমাণে দত্তে স ধার্ম্মিক ইত্যস্য প্রমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသေန ဟာဗိလ် ဤၑွရမုဒ္ဒိၑျ ကာဗိလး ၑြေၐ္ဌံ ဗလိဒါနံ ကၖတဝါန် တသ္မာစ္စေၑွရေဏ တသျ ဒါနာနျဓိ ပြမာဏေ ဒတ္တေ သ ဓာရ္မ္မိက ဣတျသျ ပြမာဏံ လဗ္ဓဝါန် တေန ဝိၑွာသေန စ သ မၖတး သန် အဒျာပိ ဘာၐတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:4
21 अन्तरसन्दर्भाः  

tena satpuruṣasya hābilo raktapātamārabhya berikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavedyo rmadhye hatavantaḥ, tadīyaśoṇitapātaṁ yāvad asmin deśe yāvatāṁ sādhupuruṣāṇāṁ śoṇitapāto 'bhavat tat sarvveṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyante|


jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|


īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|


tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|


aparaṁ vyavasthānusāreṇa prāyaśaḥ sarvvāṇi rudhireṇa pariṣkriyante rudhirapātaṁ vinā pāpamocanaṁ na bhavati ca|


sa dhārmmiko janasteṣāṁ madhye nivasan svīyadṛṣṭiśrotragocarebhyasteṣām adharmmācārebhyaḥ svakīyadhārmmikamanasi dine dine taptavān|


tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्