Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:39 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

39 etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 এতৈঃ সৰ্ৱ্ৱৈ ৰ্ৱিশ্ৱাসাৎ প্ৰমাণং প্ৰাপি কিন্তু প্ৰতিজ্ঞাযাঃ ফলং ন প্ৰাপি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 এতৈঃ সর্ৱ্ৱৈ র্ৱিশ্ৱাসাৎ প্রমাণং প্রাপি কিন্তু প্রতিজ্ঞাযাঃ ফলং ন প্রাপি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဧတဲး သရွွဲ ရွိၑွာသာတ် ပြမာဏံ ပြာပိ ကိန္တု ပြတိဇ္ဉာယား ဖလံ န ပြာပိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:39
6 अन्तरसन्दर्भाः  

yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|


ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|


tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्